अष्टमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


उपकुर्वाणको यश्च मन्दवैराग्यवान् द्विजः ।
गुरवे दक्षिणां दत्त्वा स तु स्नयाद्यथाविधि ।।१।।

गुरोरनुज्ञाया स्नतो व्रतं वेदं समाप्य च ।
धारयेद्वौणवीं यष्टिमन्तर्वासस्तथोत्तरम् ।।२।।

यज्ञोपलीतद्वितयं सोदकं ताम्रभाजनम् ।
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।।३।।

रौक्मे च कुण्डले वेदं कृत्तकेशनखो दधत् ।
शुक्लाम्बरधरो नित्यं स्नतकाख्यो गृहे वसेत् ।।४।।

अनाश्रमी न तिष्ठेद्वै दिनमेकमपि द्विजः ।
आश्रमं हि विना तिष्ठन्प्रायश्चित्तेन शुद्ध्यति ।।५।।

उद्वहेत्स ततो भार्यां सवर्णां साधुलक्षणाम् ।
जनेतुरसगोत्रां च मातुरप्यसपिण्डकाम् ।।६।।

असवर्णाविवाहोऽपि परदारनिवृत्तये ।
अतिकामाकुलस्यैव द्विजस्य विहितः पुरा ।।७।।

स च पातित्यहेतुत्वादधुना तु कलौ युगे ।
निषिद्ध एव मुनिभिस्तत्त्वज्ञौस्तं ततस्त्यजेत् ।।८।।

स्त्रीसम्बन्धेऽप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् ।
अभिशस्तं च पतितं दुराचारं त्यजेत्सुधीः ।।९।।

पुंलक्षणविहीनां च वयसा चावरां स्वतः ।
सुशीलां सर्वभावेन द्विजः कन्यां समुद्वहेत् ।।१०।।

सुलक्षणापि दुःशीला कुलक्षणशिरोमणिः ।
अलक्षणापि या साध्वी सर्वलक्षणभूस्तु सा ।।११।।

विवाहा ब्राह्मदैवार्षाः प्राजापत्यासुरौ तथा ।
गान्धर्वो राक्षसश्चापि पैशाचश्चेति कीर्तिताः ।।१२।।

चत्वारस्तत्र विप्राणामाद्याः प्रोक्तास्ततस्त्रयः ।
प्रायः क्षत्रविशोरुक्ता हीनजातेस्तथाष्टमः ।।१३।।

अग्निर्वैवाहिकश्चाथ ग्रहीतव्यो द्विजन्मना ।
देवतानां तु सर्वासां प्रीणनाय निरन्तरम् ।।१४।।

सोऽग्निस्तदा प्रमादेन गृहीतो न यदा तदा ।
विभागकाले दायस्य ग्रहीतव्यः प्रयत्नतः ।।१५।।

दाराग्निरहिते ज्येष्ठे सोदरे सति नानुजः ।
दारानग्नींश्च गृीयात्प्रायश्चित्ती स्मृतोऽन्यथा ।।१६।।

परिवेत्ताऽनुजस्तत्र परिवित्तिश्च पूर्वजः ।
तावुभावपि विज्ञोयौ प्रायश्चित्तार्हणौ ध्रुवम् ।।१७।।

ज्येष्ठस्यानुज्ञाया दोषो नास्त्येव परिवेदने ।
धनवृद्धयादिसक्ते वा ज्येष्ठे रोगिणि नास्तिके ।।१८।।

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ।।१९।।

स्थानानुकूल्याभावाद्वा दारिद्रयाद्वाऽप्यनग्निकः ।
यः स दधात्तु सन्ध्यान्ते सायंप्रातर्जलाञ्जलिम् ।।२०

सूर्यप्रजापतिभ्यां च नम इत्युच्चरन्दिवा ।
सूर्यस्थानेऽग्निमुच्चार्य सायं दद्याज्जलं तथा ।।२१।।

कृत्वाऽपि भार्यां कामेन यथेष्टाचरणे द्विजः ।
क्व पि नैव प्रवर्तेत मर्यादां पालयन्हरेः ।।२२।।

ऋतुकालेऽभिगमनं गृहस्थस्य श्रुतिर्जगौ ।
स शोडशनिशारूप ऋतुप्राप्तिदिनान्मतः ।।२३।।

युग्माः पुत्रार्थिनस्तत्र शस्ताः कन्यार्थिनो पराः ।
उत्तरामुत्तरां श्रेष्ठां प्राहुस्तत्रापि शर्वरीम् ।।२४।।

वर्ज्यास्तत्रापि यत्नेन तिथ्यादीञ्छृणु सत्तम ! ।
आद्याश्चतस्रो यामिन्यो दिवसश्च निरन्तरम् ।।२५।।

श्राद्धाहः श्राद्धपूर्वाहः पर्वाणि निखिलानि च ।
दशमी द्वादशी चैव सङ्क्रान्तिव्रतवासराः ।।२६।।

वर्ज्येष्वेतेषु कालेषु नोपगच्छेत्स्त्रियं गृही ।
गच्छंस्तु पुरुषो मृत्वा मार्जारः श्वा च जायते ।।२७।।

भार्या च सर्वथा रक्ष्या सर्वोपायैर्गृहस्थितैः ।
अन्नवस्त्रविभूषाद्यैर्माननीया च नित्यदा ।।२८।।

विवाहात्प्राक् पिता रक्षेद्यौवने च पतिः स्त्रियम् ।
रक्षेयुर्वार्धके पुत्रा नास्ति स्त्रीणां स्वतन्त्रता ।।२९

स्वातन्त्र्येण विनश्यन्ति कुलजा अपि योषितः ।
अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ।।३०।।

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।
इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।।३१।।

आयुषस्तपसः कीर्तेस्तेजसो यशसः श्रियः ।
विनाशकारणं मुख्यं परदारप्रधर्षणम् ।।३२।।

यादृशं पुरुषस्येह परदारोपसेवनम् ।
न तादृशमनायुष्यं लोके किञ्चन विद्यते ।।३३।।

मनसा च प्रदुष्टेन ये पश्यन्ति परस्त्रियम् ।
ते जन्मरोगिणो भूमौ जायन्ते पुरुषाः किल ।।३४।।

परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते ।
तेन दृष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ।।३५।।

स्त्रीबन्धकाश्च स्त्रीद्वेषाः स्त्रीमण्डलविहारिणः ।
स्त्रीणां चानुप्रयोक्तारः स्त्रीभोगपरिभोगिनः ।।३६।।

स्त्रीदेवताः स्त्रीनियमाः स्त्रीवेषाः स्त्रीप्रहारिणः ।
स्त्रीभावाः स्त्रीकथालोभा ये च स्त्रीणां प्रलोभकाः३७

यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ।
तावद्वर्षसहस्राणि नरकेषु पतन्ति ते ।।३८।।

भक्ष्यन्ते कृमिभिस्ते च तप्ततैलेषु पाचिताः ।
अग्निक्षारनदीभ्यां च प्राप्नुवन्त्येव वेदनाम् ।।३९।।

ये च मूढा दुराचारा वियोनौ मैथुने रताः ।
पुरुषेषु च दुष्प्रज्ञा जायन्ते तेऽत्र पण्डकाः ।।४०।।

विधवा न स्पृशेन्नारीः पुरुषो गृहवानपि ।
विना स्वासन्नसम्बन्धस्त्रियः कश्चिदनापदि ।।४१।।

मात्रा स्वस्रा दुहित्रापि न सहोपविशेद्रहः ।
यावदर्थं व्यवहरेदन्यत्रापि विचक्षणः ।।४२।।

स्त्रीणां प्रसङ्गस्त्विह मानवानां स्त्रैणस्य चाप्यस्ति हि बन्धहेतुः ।
ततो विवेकी द्विविधं तमुज्झेत्सज्जेत सत्स्वच्युतवल्लभेषु ।।४३।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु विवाहादिनिरूपणनामाऽष्टमोऽध्यायः ।।८।।