पञ्चमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


सन्ध्यामेवमुपासीनस्त्रिषु कालेष्वपि द्विजः । गायत्रीं प्रजपेद्बक्त्या प्रणवेन समन्विताम् ।।१।।

वेदबिजं हि गायत्री तद्बीजं प्रणवो मतः । प्रणवान्न परं किञ्चिद्ब्रह्मैकाक्षरमेव सः ।।२।।

त्रीँल्लोकांस्त्रीन्गुणान् कालांस्त्रीनग्नीन्निगमांश्च यः ।
व्याप्याक्षरैरकाराद्यैस्त्रिभिरास्ते त्रयधीश्वरः ।।३।।

प्रणवाद्याः स्मृता वेदाः प्रणवे पर्यवस्थिताः ।
वाङ्गमयं प्रणवे सर्वं तत्तदाद्यं जपेन्मनुम् ।।४।।

ऋषिं छन्दो दैवतं च विनियोगं च ब्राह्मणम् ।
पञ्चाङ्गानीति मन्त्रस्य विद्यात् सर्वत्र शास्त्रतः ।।५।।

गायत्री सर्वमन्त्राणां साररूपा निगद्यते ।
सर्ववेदस्वरूपा च त्रिपदा सर्वसिद्धिदा ।।६।।

गायत्री प्रकृतिर्ज्ञोया प्रणवः पुरुषस्तथा ।
योगे सत्युभयोः सिध्धेज्जपतां वाञ्छितं फलम् ।।७।।

कुशबृस्यां निविष्टस्तु कुशपाणिर्जितेन्द्रियः ।
अर्कबिम्बे हरिं ध्यायन् गायत्रीं प्रयतो जपेत् ।।८।।

प्रणवं पूर्वमुच्चार्य भूर्भुवःस्वस्तथैव च । गायत्रीं प्रणवश्चान्ते जप एवमुदाहृतः ।।९।।

वाचिको मानसोपांशुः सावित्र्यास्त्रिविधो जपः ।
त्रयाणां जपयज्ञानां श्रेयान्स्यादुत्तरोत्तरः ।।१०।।

यदुच्चनीचैः स्वरितैः शब्दैः स्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा जपयज्ञाः स वाचिकः ।।११।।

शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
किञ्चिच्छब्दात्स्वयं विद्यादुपांशुः स जपः स्मृतः ।।१२।।

यो भवेदचलज्जिह्वादशनावरणो जपः ।
स मानसः समाख्यातो जपः श्रुतिविभूषणैः ।।१३।।

ध्यायेत्स्वमनसा मन्त्रं तथोष्ठौ न विचालयेत् ।
न कम्पयेच्छिरोग्रीवं दन्तान्नैव प्रकाशयेत् ।।१४।।

यक्षराक्षसभूतानि सिद्धविद्याधरा गणाः ।
हरन्ति प्रसभं यस्मात्तस्माग्दुप्तं जपेन्मनुम् ।।१५।।

अकुर्वाणस्त्वरां निद्रां जयंश्च जपवैरिणीम् ।
नान्यासक्तमना धीरो नेक्षमाण इतस्ततः ।।१६।।

न चङ्क्रमन्न च हसन्न पार्श्वमवलोकयन् ।
नापावृतो न जल्पंस्तु न प्रावृतशिरास्तथा ।।१७।।

न पदा पदमाक्रम्य चालयन्न करौ तथा ।
गायत्रीमसमाधिश्च न च संश्रावयन् जपेत् ।।१८।।

प्राङ्गमुखस्तु जपेत्तिष्ठन्प्रातराभास्करोदयात् ।
प्रत्यङ्गमुखः समासीनः सायं चातारकोदयात् ।।१९।।

तिष्ठन् द्विजश्च मध्याह्ने जपेदासीन एव वा ।
सूर्याभिमुख एवाऽद्यो द्वितीयः प्राङ्गमुखो भवेत् ।।२०

प्रातर्नाभौ करं कृत्वा मध्याह्ने हृदि संस्थितम् ।
सायं जपेच्च नासाग्रे जपो हि त्रिविधः स्मृतः ।।२१

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं प्रजेन्नित्यं महापातकनाशनीम् ।।२२।।

दशभिर्जन्मजनितं शतेन तु पुराकृतम् ।
त्रिजन्मजं सहस्रेण गायत्री हन्ति किल्बिषम् ।।२३।।

चतुर्विंशतिलक्षैश्च पुरश्चरणमीरितम् ।
गायत्र्यास्तत्तु यः कुर्यात्सर्वान्कामान्स चाप्नुयात् ।।२४।।

गायत्र्या जपविधिरित्युदीरितस्ते कर्तव्यो द्विज ! निजशक्तितोऽनुघस्रम् ।
आलस्यं निजसुकृतारिमाशु हित्वा संस्कारं दशममुपागतैर्द्विजैः सः ।।२५।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गायत्रीजपविधिनिरूपणनामा पञ्चमोऽध्यायः ।।५।।