सुव्रत उवाच
स्नतः कृताह्निकः सोऽथ चतुर्दशदिने सभाम् । कारयामास महतीं न्यषीदत्तत्र च स्वयम् ।। १
तस्याग्रतो निषेदुश्च नैष्ठिका ब्रह्मचारिणः । मुकुन्दानन्दप्रमुखाः स्वामिनः सहयायिनः ।। २
ततः सन्तो निषेदुश्च मुक्तानन्दादयोऽखिलाः । विप्राश्च मयरामाद्याः क्षत्रिया मूलजिन्मुखाः ।। ३
पर्वताद्या विशः शूद्रा निषेदुः कालजिन्मुखाः । तत्र पुंसोऽस्पृशन्त्यश्च लाडिनीप्रमुखाः स्त्रियः ।। ४
उद्धवस्याश्रिता येऽन्ये निषेदुस्तत्र तेऽखिलाः । मुकुन्दाद्याः प्राञ्जलयो नत्वाऽथोचुरिदं हरिम् ।। ५
नमः श्रीसहजानन्दस्वामिने गुरुमूर्तये । नारायणमुने ! तुभ्यं नानासग्दुणशालिने ।। ६
महाराज ! त्वमेवासि स्थाने श्रीस्वामिनोऽद्य वै । अतः स्वामी त्वमस्माकं वयं शिष्यास्तवाखिलाः ७
वर्तिष्यामह आज्ञायां तवैव वयमादरात् । अतः शाधि यथार्हं नः कार्याकार्येऽखिलार्थवित् ।। ८
सुव्रत उवाच -
निर्व्याजावाचस्तान्भक्तान् स्वामी प्राहाथ मानदः । तेषां धर्मस्थितिं वाक्यैः द्रढयन्धर्मशास्त्रगैः ।। ९
श्रीनारायणमुनिरुवाच -
मुकुन्द ! शृणु सद्बुद्धे ! भक्ताः ! श्रृणुत चेतरे । यूयं मदाश्रयाः स्थेति जानाम्यत्र न संशयः ।। १०
नृदेहं प्राप्य यत्किञ्चित्कर्तव्यं सर्वथा जनैः । तदेव क्रियते नूनं भवद्बिर्हि मुमुक्षुभिः ।। ११
अधिकारानुसारेण पूर्वं श्रीस्वामिना यथा । ये ये यत्र नियुक्ताः स्युः स्थातव्यं तत्र तैस्तथा ।। १२
तदुक्तान्येव सद्धर्मवाक्यानि नियतव्रतैः । सर्वैश्च पालनीयानि गृहस्थैस्त्यागिभिस्तथा ।। १३
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् । न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ।। १४
यमार्याः क्रियमाणं हि स्तुवन्त्यागमवेदिनः । स धर्मो यं च निन्दन्ति तमधर्मं प्रचक्षते ।। १५
विद्या वित्तं वपुः शौर्यं कुले जन्म विरोगिता । संसारसङ्कटोद्धारो धर्मादेव प्रवर्तते ।। १६
शब्दे स्पर्शे च रूपे च रसे गन्धे च देहिनाम् । प्रभुत्वं जायते यत्तत् धर्मस्यैव फलं विदुः ।। १७
धर्मं चिन्तयमानोऽपि यदि प्राणैर्वियुज्यते । तर्हि स्वर्गमवाप्नोति किं पुनस्तमिहाऽऽचरन् ।। १८
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् । धर्मो वै शाश्वतो लोके न हेयो धनकाङ्क्षया ।। १९
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् । श्रद्दधानाश्च शान्ताश्च धनाढया धर्मकारिणः ।। २०
धर्मः प्रजां वर्धयति क्रियमाणः पुनः पुनः । धर्मादर्थश्च कामश्च सुखं ज्ञानं च जायते ।। २१
अर्थकामौ लिप्समानो धर्ममेवादितश्चरेत् । न हि धर्माद्बवेत्किञ्चित् दुष्प्रापमिति मे मतिः ।। २२
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ।। २३
धर्माद्राज्यं धनं सौख्यं प्राप्यन्ते सर्वसिद्धयः । लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्राप्यते नृभिः ।। २४
धर्मे वृद्धे विवर्धन्ते सर्वभूतानि सर्वदा । तस्मिन् हसति हीयन्ते तस्माद्धर्मो निषेव्यताम् ।। २५
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ।। २६
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ।। २७
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । कर्मणा मनसा वाचा ततो धर्मं चरेत्पुमान् ।। २८
न कामान्न च संरम्भान्नोद्वेगान्न भयादपि । न हेतोर्जीवितस्यापि धर्मस्त्याज्यो न लोभतः ।। २९
सीदन्नपि हि धर्मेण नाधर्मे योजयेन्मनः । अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् ।। ३०
तृणपत्राग्रगाम्यम्बुबिन्दुवच्चञ्चलं नृणाम् । जीवितं वर्तते तस्मात् साधनीयः स सत्वरम् ।। ३१
अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।। ३२
एकस्मिन्नप्यतिक्रान्ते दिवसे धर्मवर्जिते । यो जीवति स भस्त्रेव श्वसितीति विदुर्बुधाः ।। ३३
नावसीदति चेद्धर्मः कपालेनापि जीवता । आढयोऽस्मीत्येव मन्तव्यं धर्मवित्ता हि साधवः ।। ३४
अर्थसिद्धिं परामिच्छन्नपि धर्मपरो भवेत् । न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ।। ३५
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनुयाच्छनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ।। ३६
स षड्विधो वर्णधर्मो धर्म आश्रमिणां तथा । धर्मो वर्णाश्रमाणां च गौणो नैमित्तिकस्तथा ।। ३७
साधारण इति प्रोक्तः षोढा तद्बेदवेदिभिः । तत्र साधारणो धर्मो यस्तं भक्ता ! ब्रवीमि वः ।। ३८
क्षमा दयाऽनसूया च शौचानायासमङ्गलम् । अकार्पण्यं निःस्पृहत्वं धर्मः साधारणो मतः ।। ३९
बाह्ये वाऽध्यात्मिके दुःखे केनाप्युत्पादिते सति । न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ।। ४०
परो वा बन्धुवर्गो वा मित्रं द्वेष्टापि वा सदा । आपन्नः सर्वथा रक्ष्यो दयैषा परिकीर्तिता ।। ४१
न गुणान् गुणिनां हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ।। ४२
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ।। ४३
शरीरं पीडयते येन सुशुभेनापि कर्मणा । अत्यन्तं तन्न कर्तव्यम् अनायासः स उच्यते ।। ४४
अद्रोहः प्राणिमात्रस्य वर्जनं चानृतस्य च । प्रशस्ताचरणं नित्यं यत्तन्मङ्गलमुच्यते ।। ४५
स्तोकादपि प्रदातव्यम् अदीनेनान्तरात्मना । अहन्यहनि यत्किञ्चित् अकार्पण्यं हि तत्स्मृतम् ।। ४६
यथालब्धेन सन्तोषः परद्रव्याद्यचिन्तनम् । अनासक्तिश्च देहादौ निःस्पृहत्वं तदुच्यते ।। ४७
धर्मस्य धर्तुर्जगतां हि भक्ताः ! संक्षेपतो लक्षणमेतदुक्तम् ।
मया यथावत्कथयाम्यथो वस्तत्प्राप्त्युपायं च मुमुक्षुवेद्यम् ।। ४८
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे नारायणमुकुन्दानन्दादिसंवादे धर्मप्रशंसानिरूपणनामा प्रथमोऽध्यायः ।। १ ।।