सप्तविंशोऽध्यायः

सुव्रत उवाच -

प्रबोधन्युत्सवं कृत्वा शरधारपुरे हरिः । कार्यायनमथ प्रायात्स्ववाक्यं प्रतिपालयन् ।। १ 

आयान्तं कृष्णमाश्रुत्य खट्वाङ्गो हर्षविह्वलः । प्रतीक्षमाणस्तं नित्यं तत्संमुखमगाद्द्रुतम् ।। २ 

वृतोऽश्ववारैर्बहुभिर्नानावादित्रनिःस्वनैः । निनादयन्दिशोऽद्राक्षीदायान्तं प्रभुमध्वनि ।। ३ 

आरूढं जविवाजिनं परिवृतं वर्णिव्रजैर्नैष्ठिकैः प्रीत्या चन्दनपुष्पहारततिभिः सम्पूज्यमानं जनैः ।
आयद्बिर्मुनिभिस्तथा गृहिजनैरुद्वीक्षितं पृष्ठतस्तं नत्वा च तदाश्रितान्निजगृहं तैः साकमायान्नृपः ।। ४ 

आवासं स्वगृहे तस्य प्रभोः सम्यगकारयत् । अन्येषां तु तदीयानां ग्राम एव यथोचितम् ।। ५ 

सानुगस्य हरेः सेवां निर्मानः स तु दासवत् । चकार परमप्रीत्या तथान्येऽपि जना नृप ! ।। ६ 

राघवाख्यश्च वैकुण्ठप्रमुखा ब्राह्मणोत्तमाः । वास्तू रामस्तथा वेलो विक्रमाद्याश्च बाहुजाः ।। ७ 

वीरः कामो राघवश्च कर्णो देवश्च गोवरः । पञ्चायनश्च हीराद्या वैश्यास्तं च सिषेविरे ।। ८ 

देविकाद्या योषितोऽपि भक्तया पर्यचरंश्च तम् । यथाधनं यथाशक्ति विशुद्धमनसोऽखिलाः ।। ९ 

कार्तिकी पौर्णमास्यासीद्दिने तस्मिन्नराधिप ! । खट्वाङ्गप्रमुखाः सर्वे तमाचर्चुस्तदा मुदा ।। १० 

गन्धपुष्पस्रगापीडनूत्नवासोधनादिभिः । सम्पूज्य भक्तया परया तं प्रणेमुश्च सादरम् ।। ११ 

ततो बद्धाञ्जलिपुटाः पश्यन्तो वर्णिनं हरिम् । साक्षात्कृष्णमपश्यंस्ते मुरलीवादनोद्यतम् ।। १२ 

पुनः प्रणम्य साश्चर्यं यावत् पश्यन्ति तेऽथ तम् । तावत्स भगवानासीद्यथापूर्वं हि वर्णिराट् ।। १३ 

सर्वावतारधर्तारं श्रीकृष्णं पुरुषोत्तमम् । तमेव जानन् खट्वाङ्गस्तुष्टाव प्राञ्जलिस्ततः ।। १४

खट्वाङ्ग उवाच -

श्रीनीलकण्ठ ! जय बद्धविमोचनाय शुद्धाय बुद्धिनिधयेऽसुरमोहनाय ।
भक्तयङ्गजाय शरणागतजीवनाय कृष्णाय ते भगवते सततं नमोऽस्तु ।। १५ 

अक्षरात्पर इति श्रुतिवर्ण्यं ह्यक्षरे बृहति धाम्निवसन्तम् ।
त्वामवाप्य पुरुषोत्तममद्य श्रीहरेऽभवमहं हि कृतार्थः ।। १६ 

ब्रह्मतामुपगतैरपि जीवैर्नैकसाधनसमृद्धिबलेन । त्यक्तमायिकगुणत्रयकार्यैस्त्वं बृहत्परममेष उपास्यः ।। १७ 

स त्वं विश्वं सृजसि रजसा ब्रह्मदक्षादिरूपः सत्त्वेनेदं ह्यवसि च दधद्यज्ञाधर्मादिमूर्तीः ।
अन्ते सर्वं हरसि तमसा रुद्रशेषादिरूपस्तत्राबद्धस्त्रिगुणपतिरिति श्रीमहाराज उक्तः ।१८ 

धत्से परंब्रह्म तनूः स्वतन्त्रस्त्वं स्वेच्छयैवानुयुगं हि दिव्याः ।
कालेन नष्टं निगमोक्तधर्मं प्रवर्तयन् पासि सतोऽप्यसद्भ्यः ।। १९ 

असुरसदनतः स्वदंष्ट्रोद्धृतां गिरिगहनयुतां वराहाकृतिः ।
प्रबलदितिसुतं च हत्वा न्यधास्त्वमुपरि पयसां स्वशक्तिं धराम् ।। २० 

प्रार्थनया बहुधा रुचिनाऽऽप्तः कामद ! दक्षिणया सह जातः ।
यज्ञातनुर्भुवनत्रयपाता स त्वमहन्मनवेऽसुरसङ्घम् ।। २१ 

भुवि भारतवर्षजन्मनां भजतां पुण्यधियां नृणां सताम् ।
हृदि धर्मकुलाभिवृद्धये नरनारायणरूपमादधाः ।। २२ 

साङ्खयज्ञानं त्वं कपिलः सन्निजमात्रे कालग्रस्तं कर्दमसूनुश्च पुराऽदाः ।
शिष्यायेदं चासुरयेऽपि प्रददाथ द्वीपेऽम्भोधेः कल्पितकेतोऽथ ततप्थ ।। २३ 

चातुर्वर्ण्याचारसमेताश्रमधर्मान्सम्यग्भूमौ स्थापितवानत्रितनूजः ।
त्वं प्राक् प्रादा भुक्तिसमेतामपि मुक्तिं दत्तात्रेयो हैहयराजे यदवे च ।। २४ 

दधदरिजलजौ गदां च पद्मं ध्रुववरदो वरदोश्चतुष्टयेन ।
नवजलदतनुश्च वासुदेवो मधुवनवासिजनांस्त्वमुद्दधर्थ ।। २५ 

पृथुरथ पृथिवीं दुदुग्धौषधीः सममिदमकरोर्धरायास्तलम् ।
अघिनमपि दिवं च वेनं नयन्प्रथमनृपतिस्त्वमासीः पुरा ।।२६

नाभेर्जातो देव ! सुदेव्यां शतकृत्वं कृत्वा यज्ञान्स्वीयसुतादीनुपदिश्य ।
प्राशा धर्मांस्त्यागिजनानामृषभस्त्वं निर्मानादीन् पारमहंस्याचरणेन ।। २७ 

त्वं हयग्रीवरूपोऽददा वेधसे वेदवृन्दं दिनान्ते मुखेभ्यः सृतम् ।
मत्स्यरूपोऽपि भक्तेश ! कुर्वंस्तथा धर्ममात्थ स्म सत्यव्रतायाखिलम् ।। २८ 

त्वमेव मुनिशापतः सुरगणं गतश्रीपदं विपद्व्यसनतोऽवितुं जलधिमन्थने मन्दरम् ।
दधाथ कमठाकृतिर्विततपृष्ठभागे विभो ! ततोऽमृतमपाययः कपटमोहिनीस्त्रीवपुः ।२९ 

भवानुग्ररंहोऽतिसिंहो नृसिंहः प्रचण्डोऽट्टहासस्वनस्फोटिताण्डः ।
नखाग्रैर्ददारादिदैत्यं च मत्तं विरक्तं स्वभक्तं प्रभुत्वे न्ययुंक्तः ।। ३० 

वामननामा विनयनतांसो विप्रबटुस्त्वं त्रिपदमिषाप्तम् ।
देववराय त्रिभुवनराज्यमासुरराज्यं पृथु बलयेऽदाः ।। ३१ 

मनूनां मुनीनां च बर्हिर्मुखानां सुराधीश्वराणां च कर्तुं प्रवृत्तिम् ।
त्रिलोक्याः सदा रक्षणे राजराजाभिधानावतारान्दधासि त्वमेषः ।। ३२ 

आयुर्वेदं रुगपनुदभिधः प्राशाद्धन्वन्तरिरिह च भवान् ।
रुद्धं भागं प्रतिमखममरैर्दत्तं नम्नैरलभत महसा ।। ३३ 

पर्शुं तीक्ष्णं बिभ्रदारक्तनेत्रः क्षत्रं घोरं कार्तवीर्येण साकम् ।
हत्वा हत्वा नष्टराजन्यबीजामेको भूमिं जामदग्न्यश्चकर्थ ।। ३४ 

जातो रामः स च त्वं दशरथतनयस्ताडकां यज्ञाहन्तन् ।
हत्वोद्धृत्याप्यहल्यामुवहिथ पुरभिच्चापमाभज्य सीताम् । 

यातः पित्राज्ञायाऽथो वनमनुजकलत्रानुयातः स्वसारं ।
रक्षोभर्तुर्विरूपां विदधदृषिरिपून् भूरिरक्षांस्यहिंसीः ।। ३५ 

रक्षोनीतां च शोचन्नुरु जनकसुतां त्वं जटायुःकबन्धौ ।
भिल्लीं चोद्धृत्य वालिक्षपणगतभयप्रीतसुग्रीवदूतैः ।
तामत्रान्वेष्य लङ्कां विततजलनिधौ सेतुमाबध्य गत्वा हत्वा ।
कीशर्क्षसैन्यो युधि दशवदनं चाप्य सम्राडभूस्ताम् ।। ३६ 

बुध्वा बुद्धीरल्पतरास्त्वं च जनानां व्यासो भूत्वा वेदकदम्बं प्रविभज्य ।
पैलादिभ्यस्तं प्रददाथाथ दुरुह्यान् प्रावोचोऽर्थान्सूत्रपुराणादिभिरस्य ।। ३७ 

क्षितिभरमपहर्तुमासीद्बवान् कृष्णनामाऽकरोग्दोकुले पूतनान्तं तृणावर्तघातं दृढानोविभङ्गं मुखे विश्वभानं च बाल्योचितक्रीडनं मन्थनीभङ्गयुग्मार्जुनोन्मूलपातं बकस्याथ दैत्यस्य वृन्दावनेऽन्तं च वत्सासुरस्याघनाशं स्ववत्सादिरूपैर्विधेर्मोहनम् । अगनगखगशंसनं मर्दनं कालियाहेश्च पानं दवाग्नेः कुमारीव्रतेष्टस्य दानं च यज्ञाङ्गनाप्रीणनं धारणेन व्रजस्यावनं स्वेष्टगोवर्धनस्येन्द्रदर्पापनोदं प्रचेतोन्तिकादानयनं नन्दराजस्य नीतिं स्वधाम्नि प्रियाणां विलासं च गोपीजनै राधिकारञ्जनम् । अहिधृतपितृमोचनं शङ्खचूडर्षभव्योमकेश्यन्तमक्रूरवाक्यात्स्वपुर्यागमं नाशनं रङ्गकारस्य चानुग्रहं तुन्नवायस्य कुब्जासुदाम्नोर्धनुर्भङ्गमत्तेभमल्लेशकंसप्रणाशं गुरोः कामपूर्तिं च गोपीमनःशान्तिक्रूरकुब्जापृथातोषणं द्वारिकानिर्मितम् । यवनमगधराडनीकक्षयं राजसङ्घं विजित्याष्टपट्टाङ्गनाषोडशस्त्रीसहस्रोपयामं नृगोद्धारणं बाणदोश्छेदनं पार्थयज्ञावनं चैद्यसाल्वादिनाशं सुहृद्विप्रदारिद्यभङ्गं कुरुक्षेत्रयात्रोत्सवं स्वाग्रजानन्दनं मोहनाशं वैदेहपार्थोद्धवानां हरे ! ।। ३८ 

वैदिकं विधिमुपाश्रितानपि प्राणिनां त्रिभुवनौकसां हरे ! । ।
अर्दनं विदधतोऽसुरव्रजान् बुद्धरूपधृदमूमुहद्बवान् ।। ३९ 

म्लेच्छप्रायान् पापिजनान् कुमनीषांस्तिष्यस्यान्ते विष्णुयशोद्विजसूनुः । ।
भूत्वा कल्की घोरमहासिकरस्त्वं हन्ता नूनं भूमितले विचरन्वै ।। ४० 

धर्महानिमीक्षसे यदा यदा सुरारिभिस्त्वं कृतां तदा तदा दधासि भूतले तनूः ।
मातृतातयोगतः कदा कदाचिदेकतः क्वाप्यतर्कितः स्वयं प्रकाशसे निजेच्छया ।। ४१ 

तवावतारधारणं हि रक्षणं विधातुमेव धर्मवर्त्मनः प्रभो ! । भवत्यतोऽत्र दुर्जनैरुपद्रुतं तदद्य साधु पालयन्विराजसे ।। ४२ 

त्वमात्मतन्त्रो भुवि यानि यानि करोषि कर्माणि कृतावतारः । भवन्ति तापत्रयभर्जितानां हितावहान्येव हि तानि तानि ।। ४३ 

जन्मानि कर्माणि च ते दिव्यानि पुरुषोत्तम ! । अनन्तत्वान्न शक्यन्ते सङ्खयातुं क्वापि केनचित् । ४४

सुव्रत उवाच -

इति स्तुत्वा हरिं भक्तया प्रार्थयामास भक्तराट् । स तच्छुश्रूषणमनाः प्रश्रयावनतः सुधीः ।। ४५ 

भगवन् ! करुणां कृत्वा मयि भक्ते त्वदात्मनि । स्वस्थोऽत्र कतिचिन्मासान्वस्तुमर्हसि सत्पते ! । ४६

श्रीभगवानुवाच -

वसन्तोत्सवपर्यन्तमत्र वत्स्याम्यहं ननु । प्रीतये तव राजर्षे ! धर्मनिष्ठस्य सर्वदा ।। ४७

सुव्रत उवाच -

ततः संसेव्यमानोऽसौ खट्वाङ्गादिभिरादरात् । तत्रोवास हरी राजन् ! सुखयन्स्वाश्रितान्सुखम् ।। ४८ 

पत्रं लिखित्वाऽथ स दूतमेकं सम्प्रैषयद्दुर्गपुरं नृपर्षिः ।
स शीघ्रयायी त्वरितं नृपेन्द्रं तत्राभयं प्राप्य ददौ तदङ्ग ! ।। ४९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे कार्यायनग्रामागमन - खट्वाङ्गकृतहरिस्तुतिनिरूपणनामा सप्तविंशोऽध्यायः ।। २७ ।।