त्रयत्रिंशोऽध्याय

हरिरुवाच - 

धर्मादीनां लक्षणानि भक्तयङ्गानामथाम्ब ते ! । कथयामि विविच्यैव त्रयाणामपि तत्त्वतः ।। १ 

तत्र त्रयाणां लोकानां सेश्वराणां तु धारकः । धारणीयश्च जीवेशैः सदा धर्मः स उच्यते ।। २ 

धर्मनिष्ठस्तु पुरुषो हीनजातिकुलोऽपि यः। सोऽपि ब्रह्मादिभिः पूज्यः श्लाघनीयश्च जायते ।। ३ 

धर्मच्युतश्चेद्ब्रह्मादिरीश्वरोऽपि भवेत्क्व चित् । तर्हि सोऽप्यल्पकैर्गर्ह्यः स्यात्स्थेयं धर्म एव तत् ।। ४ 

स चापि वर्तते नणां वर्णाश्रमविभागतः । श्रुतिस्मृति सदाचारैः प्रमितो हि पृथक्पृथक् ।। ५ 

विप्रक्षत्रियविट्शूद्रा वर्णाश्चत्वार ईरिताः । ब्रह्मचर्यं च गार्हस्थ्यं वनं न्यासस्तथाश्रमाः ।। ६ 

साधारणो विशेषश्चेत्येवं तेषां द्विधास्ति सः । समासेनोभयविधमपि ते वच्म्यहं शुभे ! ।। ७ 

अहिंसा सत्यमस्तेयं कामलोभक्रुधां जयः । मद्यमांसपरस्यादेस्त्यागो व्यसनवर्जनम् ।। ८ 

जातिसङ्करताहेतोर्वर्जनं पापकर्मणः । सत्सेवा विष्णुभक्तिश्च धर्माः साधारणा नृणाम् ।। ९ 

शमो दमस्तपो ज्ञानं दया श्रद्धा क्षमादयः । स्वाभाविका हि विप्रस्य धर्मा एते प्रकीर्तिताः ।। १० 

शौर्यं धैर्यं बलौदार्ये साधुगोविप्ररक्षणम् । क्षत्रस्य सहजा धर्माः प्रोक्ता वार्ता विशस्तथा ।। ११ 

शुश्रूषणं द्विजातीनां धर्मः शूद्रस्य चानघे ! । हिंसास्तैन्यादिरहितो धर्मोऽन्येषां कुलोचितः ।। १२ 

याजनादिश्च विप्रस्य क्षत्रस्यायुधधारणम् । व्यापारश्च विशोऽन्त्यस्य सेवोक्ता जीविका क्रमात् ।। १३

आपन्नयोर्वैश्यवृत्तिर्विप्रक्षत्रिययोर्मता । विशः शूद्रस्य तस्यापि कार्वादेः स्वैव चान्यदा ।। १४ 

त्रैवार्णिको यः संस्कारैः सम्प्राप्तः स्याद्द्विजातिताम् । ब्रह्मचर्याश्रमे तिष्ठन्विद्यायै स गुरुं श्रयेत् ।। १५

कौपीनाच्छादनादीनि वासांस्यावश्यकानि सः । कार्पासान्यजिनोर्णादि रक्षेद्दण्ड कमण्डलू ।। १६ 

जपमालां ब्रह्मसूत्रं बिभृयाच्च जटाः कुशान् । अञ्जनाभ्यङ्गगन्धस्रग्भूषणादि विवर्जयेत् ।। १७ 

मुक्तेर्द्वारं महत्सङ्गः स्त्रैणसङ्गस्तु संसृतेः । द्वारमस्तीति निश्चित्य कुर्यादाद्यं परं त्यजेत् ।। १८ 

अष्टधा वर्जनं स्त्रीणां तत्स्पर्शस्य तु सर्वथा । कुर्याद्वर्णी गुरोर्भार्यामपि वन्देत दूरतः ।। १९ 

प्राणिमात्रं च मिथुनीभूतं तु मतिपूर्वकम् । ब्रह्मचर्यव्रतधरो नैव वीक्षेत कर्हिचित् ।। २० 

अपि चित्रमयीं योषां देवताप्रतिमां विना । क्वापि नैव स्पृशेद्वर्णी गुरुं सेवेत भक्तितः ।। २१ 

कुर्यात्कालत्रये सन्ध्यावन्दनं प्रतिवासरम् । जपं च निजशक्तयैव मौनं प्रातः प्रदोषयोः ।। २२ 

होमं प्रातस्तथा सायं कुर्याद्बिक्षाटनं च सः । वेदाभ्यासपरो नित्यं वसेग्दुरुकुले वशी ।। २३ 

साङ्गं वेदं सहार्थं च देशकालानुसारतः । अधीत्य स यथाशक्ति समावर्तनमाचरेत् ।। २४ 

गृही स्यादविरक्तस्तु दत्त्वा स गुरुदक्षिणाम् । विरक्तश्चेद्वनं न्यासं श्रयेद्वा नैष्ठिको भवेत् ।। २५ 

गृही बुभूषुः कुलजां सवर्णां वयसाऽवराम् । अनिन्द्यामुद्वहेत्कन्यां न्यायेनोपार्जयेद्धनम् ।। २६ 

स्ननं सन्ध्यात्रयं होमं तर्पणं विष्णुपूजनम् । स्वाध्यायं शक्तितः कुर्याद्वैश्वदेवं च सोऽन्वहम् ।। २७ 

प्रातः कुर्यादापदि तु सन्ध्यां माध्यह्निकीमपि । प्रातर्भवां च मध्याह्ने निशि सायन्तनीं तु सः ।। २८ 

सन्ध्यावन्दनगायत्रीजपविष्ण्वर्चनोज्झितः । चतुर्वेद्यप्यसौ विप्रः शूद्र एव न संशयः ।। २९ 

अधौतं न स्पृशेद्वासः स्नत्वा कार्पाससम्भवम् । अस्नतेनापवित्रेण स्पृष्टं धौतं च न स्पृशेत् ।। ३० 

विवाहकाले दायस्य विभागावसरेऽथवा । द्विजातिरादधीताग्निं सति वित्तादिसम्भवे ।। ३१ 

यथाकालं पोष्यवर्गं पोषयेन्नतु पीडयेत् । अन्नाम्बुवस्त्रैरतिथिं तोषयेत्सर्वदा गृही ।। ३२ 

नित्यं कुर्यात्सतां सङ्गं भक्तिं च नवधा हरेः । कुसङ्गं नैव कुर्वीत गृहासक्तिं च मूढवत् ।। ३३ 

जीवेभ्यः सकलेभ्योऽपि भक्तानोकान्तिकान्हरेः । आधिक्येन विजानीयान्मानरक्षार्हणादिषु ।। ३४ 

अश्मादिभ्योऽच जीवेभ्यः श्रेष्ठाः सन्ति तृणादयः । अन्नौषध्यादयस्तेभ्यस्ततः श्रेष्ठाश्च वीरुधः ।। ३५

तत आम्रादयो वृक्षाः श्रेष्ठा देवद्रुमास्ततः । स्थास्नुष्विति विशेषोऽस्ति चरेष्वथ वदामि तम् ।। ३६ 

पिपीलिकादितः श्रेष्ठा जीवास्तु शलभादयः । भ्रमराद्यास्ततस्तेभ्यश्चटकप्रमुखा मताः ।। ३७ 

शशादयस्ततोऽजाद्यास्तेभ्यस्तेभ्यो गवादयः । ततश्च मनुजास्तेषु वर्णाश्चत्वार उत्तमाः ।। ३८ 

ब्राह्मणास्तेषु तेषां च स्वधर्मनिरता वराः । ज्ञाननिष्ठास्तेषु तेषु भक्ता एकान्तिका हरेः ।। ३९ 

तेभ्यः श्रेष्ठो न कोऽप्यस्ति सदाऽस्ते तेषु यद्धरिः । तारतम्यं विदित्वेत्थं बहुमान्या हरिश्रिताः ।। ४०

य एवं न विजानीयात्सदसत्समधीः स तु । दोषं महान्तमाप्नोति विवेकं विदधीत तत् ।। ४१ 

गन्धान् पुष्पस्रजो भूषा वस्त्रान्नादि च भक्तितः । गृही निवेद्य हरये निषेवेत च वैष्णवः ।। ४२ 

देवान् पितृंश्च तैरेव वासुदेवधियाऽर्चयेत् । यथाकालं च पित्रादेः श्राद्धं कुर्याद्यथाविधि ।। ४३ 

अकृष्टपच्यैर्मुन्यन्नैः कर्तव्यं श्राद्धकर्म च । व्रीह्याद्यैः कृष्टपच्यैर्वै धान्यैस्तु शुचिभिः सति ! ।। ४४ 

मांसं त्वापद्यपि क्वापि श्राद्धे देयं न कर्हिचित् । अहिंसाधर्मपरमा वैष्णवाः पितरो यतः ।। ४५ 

मद्यं मांसं च यस्मै स्यान्निवेद्यं यस्य चाग्रतः । स्याज्जीव हिंसा तं देवं देवीं चापि न मानयेत् ।। ४६ 

देशकालानुसारेण तीर्थानि च व्रतानि च । कुर्वीत स यथाशास्त्रं स्वाधिकारानुसारतः ।। ४७ 

पुण्यदेशे पुण्यकाले पुण्यपात्रे विशेषतः । पुण्यं कुर्वीत यत्किञ्चिद्बवेदक्षयमेव तत् ।। ४८ 

आढयस्तु कारयेद्रम्यं दृढं श्रीविष्णु मंदिरम् । वृत्ति दानेन पूजायाः प्रवाहम् वर्तयेद्धरेः ।। ४९ 

अहिंसान् वैष्णवान् यज्ञान् कुर्यात् प्रचुरदक्षिणान् । वापिकूपतडागादीन् विष्णवर्थांश्चापि कारयेत् ।। ५०

प्रचुराज्यसितैर्भोज्यैः साधून्विप्रांश्च तर्पयेत् । नावमन्येत तान् क्वापि सत्सु निष्कपटो भवेत् ।। ५१ 

नातिलोभी नातिकामी नातिक्रोधी न मत्सरी । नातिमानी भवेत्क्वापि दयां कुर्वीत देहिषु ।। ५२ 

आसन्नसम्बन्धहीना विधवाः स्त्रीरनापदि । न स्पृशेद्बुद्धिपूर्वं तु गृहस्थोऽपि कदाचन ।। ५३ 

स्वस्य मात्रा भगिन्यापि दुहित्रा वा कदाचन । नैव तिष्ठेद्रहःस्थाने गृही चापदमन्तरा ।। ५४ 

तीर्थादावात्मनो घातमात्मनश्च परस्य वा । मुक्तयेऽपि न कुर्वीत धर्मनिष्ठः सदा भवेत् ।। ५५ 

स्त्रीभिः सभर्तृकाभिश्च देववत्स्वपतिः सदा । सेव्यः पतिव्रताधर्मे स्थित्वा सन्त्यज्य चापलम् ।। ५६

विधवाभिश्च नारीभिः पतिबुद्धया रमापतिः । सेवनीयः स्वदेहश्च कर्शनीयो व्रतादिभिः ।। ५७ 

नेक्षेत न स्पृशेत्क्वापि स्वसम्बन्धिजनेतरम् । धवा नरमात्रं च त्यागवान् योषितं यथा ।। ५८ 

पित्रा पुत्रादिना वापि विधवा तु रहःस्थले । आपत्कालं विना नैव सह तिष्ठेत्कदाचन ।। ५९ 

तृतीय आयुषो भागे गृहस्थो वनमाविशेत् । सस्त्रीकः स्त्री सुशीला चेदन्यथा त्वेकलः स्वयम् ।। ६०

तत्र ग्रीष्मे पञ्चतपा उदवासश्च शैशिरे । आसारषाट्च वर्षासु भवेद्विष्णुपरायणः ।। ६१ 

वन्यैरेवाग्निहोत्रादि कुर्याद्धान्यफलादिभिः । अग्न्यर्थं च कुटीं कुर्यात्स्वयं तु बहिरावसेत् ।। ६२ 

अकृष्टपच्यैरन्नाद्यैर्जीवेत्स्वयमुपाहृतैः । यथाशक्ति वने स्थित्वा ततः सन्न्यासमाश्रयेत् ।। ६३ 

कन्थामेकां च कौपीने द्वे तदाच्छादने च सः । विभृयाद्वाससी दण्डं वैणवं च कण्डलुम् ।। ६४ 

अष्टाक्षरं जपेन्नित्यं नारायणपरो यतिः । भक्तिमेव हरेः कुयाज्ज्ञानविज्ञानसंयुतः ।। ६५ 

वर्षाकालं विनैकत्र न वसेत्स त्वनापदि । शुचिविप्रगृहे भैक्षं कुर्यान्नित्यं सकृन्मितम् ।। ६६ 

एकादश्यादीनी हरेर्व्रतानि विधिना चरेत् । पालयेद्ब्रह्मचर्यं च जितात्मा च जितेन्द्रियः ।। ६७ 

वानप्रस्थश्च सन्न्यासो निषिद्धौ भवतः कलौ । अतो विरक्तो वर्णी वा गृही त्रैवर्णीकोऽपि च ।। ६८ 

वासुदेवीं महादीक्षां गृहीत्वा वैष्णवो भवेत् । स्वाश्रमस्थो ब्रह्मचर्यं पालयन्स हरिं भजेत् ।। ६९ 

त्यक्त्वा वा स्वगृहमसौ साधुमण्डलमध्यगः । साधुशीलो भजेत्कृष्णं यथा प्राग्भरतो जडः ।। ७० 

नेक्षेत न स्पृशेद्बुद्धया काष्ठजामपि योषितम् । हिरण्यादि धनं जह्यात्त्यागी निजहितोद्यतः ।। ७१ 

स्त्रीस्त्रैणसङ्ग एको हि मुक्तानामपि बन्धकृत् । हरिमेकं विनाऽस्तीति सर्वथा तं परित्यजेत् ।। ७२ 

ज्ञानं भक्तिस्तपो योगस्त्यागः सच्छास्त्रचिन्तनम् । इत्यादयो गुणा व्यर्था भवन्ति स्त्रीप्रसङ्गतः ।। ७३

कृष्णाहिभ्य इव स्त्रीभ्यो मुमुक्षुर्बिभियात्ततः । समाधिनिष्ठां प्राप्तोऽपि पुमांस्ता दूरतस्त्यजेत् ।। ७४ 

कामं लोभं क्रुधं मानं ग्राम्यस्नेहं रसैषणाम् । द्वाराण्येव षडेतानि निरयस्येति सन्त्यजेत् ।। ७५ 

ब्रह्मचर्यं सोऽष्टविधं रक्षंस्त्यागी जितेन्द्रियः । हरेर्नवविधां भक्तिं प्रीत्या कुर्वीत सर्वदा ।। ७६ 

विहीनां सेवया विष्णोरसौ मुक्तिं चतुर्विधाम् । अपि नेच्छेच्च कैवल्यं तुच्छं स्वर्गादि किं पुनः ।। ७७

विष्णुसेवेतराशेषवासनोन्मूलनोद्यतः । अलब्धात्मप्रवेशावकाशोऽन्तः शत्रुभिश्च सः ।। ७८ 

देशकालक्रियाशास्त्रसङ्गादीनसतस्त्यजन् । सतस्तांश्च श्रयन्नित्यं वर्तेताध्वनि सच्छ्रिते ।। ७९ 

सर्वेष्वेतेषु धर्मेषु यस्य यस्य च्युतिर्भवेत् । वर्णाश्रमी यथाशास्त्रं कुर्यात्तत्तस्य निष्कृतिम् ।। ८० 

इत्थं मया ते जनयित्रि ! धर्मो वर्णाश्रमाणां विहितश्चतुर्णाम् ।
पृथक् पृथक्साधु निरूपितो वै ज्ञानस्य वक्ष्याम्यथ लक्षणं ते ।। ८१।।

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे हरिगीतायां वर्णाश्रमधर्मनिरूपणनामा त्रयस्त्रिंशोऽध्यायः।। ३३।।