एकचत्वारिंशोऽध्याय

सुव्रत उवाच - 

द्वितीयेह्नि चिताभस्म सरय्वां प्राक्षिपन्नृप । अस्थिसञ्चयनश्राद्धं ज्येष्ठः पुत्रश्चकार सः ।। १ 

आममृत्पात्र एकस्मिन् पयोऽन्यस्मिंस्तु वारि सः । भृत्वान्तरिक्षे निदधौ प्रदोषे प्रेततुष्टये ।। २ 

प्रेतपिण्डान् दश ददौ नवश्राद्धं स चाचरन् । अष्टादशाऽशीःप्रमुखान् पदार्थांस्तत्र नाऽचरत् ।। ३ 

दशमेऽह्निसपिण्डाश्च पिण्डदानादनन्तरम् । केशश्मश्रवादिवपने पुराद्बहिरकारयन् ।। ४ 

तत्र बन्धुजनान्सर्वान्भोजयामास पिण्डदः । देहशुद्धिं विधायाथ चकारैकादशाहिकम् ।। ५ 

श्रीकृष्णपूजां तत्रादौ कृत्वा श्राद्धं च वैष्णवम् । चकार तर्पणं विष्णोः सामभिर्वैष्णवैः स च ।। ६ 

श्राद्धान्येकादश ततः पञ्च विष्णुगणस्य च । ब्रह्मादीनां च पञ्चानां चकारेत्थं स षोडश ।। ७ 

वृषोत्सर्गं ततः कृत्वा महैकोद्दिष्टमेव च । विष्णुमभ्यर्च्योदकुम्भं ददौ सान्नं ससूत्रकम् ।। ८ 

शय्यां सोपस्करां प्रादात्त्रयोदश पदानि च । विप्रेभ्योऽष्टविधान्येव सह दक्षिणया स च ।। ९ 

गोरथाश्वमहिष्यादिदानानि प्रददौ तथा । श्राद्धानि षोडश ततस्तन्त्रेणैव चकार सः ।। १० 

तत्राद्यं मासिकं श्राद्धं ततोऽसावूनमासिकम् । द्वितीयमासिकं चक्रे ततस्त्रैपक्षिकं नृप ! ।। ११ 

तृतीयमासिकं चाथ तुर्यमासिकमाचरत् । ततः पञ्चममास्यं च ह्यूनषाण्मासिकं च सः ।। १२ 

षष्ठमास्यं ततः श्राद्धं चक्रे सप्तममासिकम् । ततोऽष्टमं मासिकं च श्राद्धं नवममासिकम् ।। १३ 

ततो दशममास्यं च तथैकादशमासिकम् । चक्रे द्वादशमास्यं च स ऊनाब्दिकमन्तिकम् ।। १४ 

ततश्च भोजयामास स्वज्ञातीन् ब्राह्मणांस्तथा । सपिण्डीकरणश्राद्धं द्वादशेऽह्नि चकार च ।। १५ 

निःश्वासधेनुं तत्रादात्पिण्डसंयोजनादनु । मोक्षधेनुं च दत्त्वाऽसौ वामदेव्यमगापयत् ।। १६ 

ब्राह्मणान्भोजयामास दिने तत्र सहस्रशः । चतुर्विधानिसोऽन्नानि स्वज्ञातींश्चेतरानपि ।। १७ 

त्रयोदशेऽह्नि सम्पूज्य विष्णुं च श्रवणादिकान् । दत्त्वा दानानि बहुधा पाथेयश्राद्धमाचरत् ।। १८ 

ततः स्नत्वा विशुद्धेऽसौ परिधाय च वाससी । गणेशं पूजयित्वैव कारयामास मङ्गलम् ।। १९ 

तदा तस्मै धर्मशिष्याः पौराश्च शतशोऽपरे । ददुर्धनं बहुविधं नूतनान्यंशुकानि च ।। २० 

तत्रापि भोजयामास दिने विप्रान्सहरुशः । सोऽन्यांश्चागन्तुकांल्लोकान्प्राप्तांश्चान्नार्थिनोऽखिलान् ।। २१

सान्निध्याद्धि हरेस्तस्मिन्नौर्ध्वदैहिककर्मणि । कृतेऽपि मुख्यकल्पेन न्यूनं किमपि नाभवत् ।। २२ 

रामप्रतापः ससुत इच्छारामश्च सस्त्रियौ । जपतः स्म कृष्णमन्त्रं तौ पितुर्लब्धमन्वहम् ।। २३ 

हरौ सहोदरेऽथासीत्कृष्णधीर्विस्मृता तयोः । इच्छयैव प्रभोस्तस्य प्रव्रजिष्यत आलयात् ।। २४ 

कर्मकाण्डपथमित्थमीश्वरो भूतले प्रतिहतं तु नास्तिकैः ।
सम्प्रवर्तयति स स्म भूपते ! तातमेधविधिचारणेन वै ।। २५

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मौर्ध्वदेहिकक्रियाविधिनामैकचत्वारिंशोऽध्यायः ।। ४१ ।।