अष्टादशोऽध्यायः

सुव्रत उवाच -

श्रुतात्यद्बुतचारित्रं प्रत्यक्षं वीक्ष्य तं प्रभुम् । पौरास्तद्वीक्षणोत्कण्ठा लेभिरे परमं सुखम् ।। १ 

परिचर्यां मुदा तस्य तेऽथ चक्रुरतन्द्रिताः । तेषां कतिपयानां ते नामानि नृपते ! ब्रुवे ।। २ 

आद्यः सुन्दरजित्तत्र हीरश्च भगवांस्ततः । जीवः प्रागो देवरामः तथा नारायणः सुधीः ।। ३ 

राघवप्रमुखाश्चान्ये तक्षाणस्तं सिषेविरे । तथा प्रयागजिन्मुख्या ब्राह्मणाश्चातिभावतः ।। ४ 

शिवरामश्च हरजित् उत्करो वल्लभादयः । शूद्रा मल्लाश्च गाङ्गेयमुख्याः पर्यचरन्हरिम् ।। ५ 

पुञ्जाऽमरी तथा लब्धा लहरी सूरजादयः । योषितोऽपि न्यषेवन्त तमतिप्रेमतो नृप ! ।। ६ 

मधौ नवम्यां शुक्लायां तत्राभूत्सुमहोत्सवः । नानादेशपुरादिभ्यो जनास्तत्र समाययुः ।। ७ 

महान्तं मण्डपं स्वामी कारयित्वा सुशोभनम् । त्राऽऽर्चच्छ्रीरामचन्द्रं मध्याह्ने विधिवन्नृप ! ।। ८ 

उपवासं दिने तस्मिन् गृहस्थास्त्यागिनस्तथा । स्वयं हरिर्जनाश्चान्ये चक्रुश्च निशि जागरम् ।। ९ 

राममभ्यर्च्य वर्णीन्द्रः सतो विप्रांस्तथाऽऽर्चयत् । स्थापयन्धर्ममर्यादां पूर्णकामोऽपि भूतले ।। १० 

अपरो सभायां तं हेमपीठमधिष्ठितम् । नत्वा भक्तजनास्तस्य कर्तुमारेभिरेऽर्चनम् ।। ११ 

प्रयागजिद्विप्रवरो वेदशास्त्रविशारदः । प्रणम्य तं गन्धपुष्पनूत्नवासोभिरार्चयत् ।। १२ 

सम्पूज्य भक्तया तं पश्यन् समाधिं प्राप तत्क्षणम् । ब्रह्मप्रकाशे तत्रामुं वर्णिवेषं ददर्श सः ।। १३ 

क्षणान्ते तं कृष्णमेव गोलोके धाम्नयवैक्षत । वर्णिवेषं पुनः पश्यन् व्युत्तस्थौ तस्य हीच्छया ।। १४ 

ततस्तुष्टाव तं प्रीत्या बद्धाञ्जलिपुटः सुधीः । ब्राह्मणः स महाबुद्धिः तत्पादाब्जदृढाश्रयः ।। १५ 

प्रयागजिदुवाच -

नमो दिव्यगोलोकधाम्नि प्रकाशे समं राधिकागोपिकाभिर्विलासम् ।
सदा तन्वते वेणुवाद्याय तस्मै कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १६ 

नमो वासुदेवाय कृष्णाय नित्यं नमस्तेऽस्तु शुद्धाय बुद्धिप्रदाय ।
हरे ! भक्तरक्षार्थनित्योद्यताय कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १७ 

नमो भक्तिधर्मात्मजायार्तिहन्त्रे महावर्णिवेषाय धर्मैकपात्रे ।
अधर्मान्ववायस्य मूलोत्खनित्रे कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १८ 

नमो देवदेवेन्द्रवन्द्याय तुभ्यं नमः पद्मयोनित्रिनेत्रार्चिताय ।
अनेकाण्डकोटयाश्रयैकैकरोम्णे कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १९ 

त्वमेवासि लोकस्य धाता विधाता सुखप्रेप्सुभिः सर्वदा चिन्तनीयः ।
क्षरादक्षराच्चोत्तमः पूरुषस्त्वं कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २० 

त्वमेवेश ! मत्स्यश्च कूर्मो वराहो नृसिंहस्तथा वामनः पर्शुरामः ।
अभूस्त्वं हि रामश्च कृष्णोऽवितुं स्वान् कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २१ 

त्वमेवावतारानधर्मस्य शान्त्यै प्रवृत्त्यै च धर्मस्य धत्सेऽनुकालम् ।
वशोऽसि स्वतन्त्रोऽपि भक्तस्य नूनं कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २२ 

यथा बालकानां हितं स्वस्य कुर्यात् पिता वा सखा स्वस्य सख्युस्तथा त्वम् ।
हितं कर्तुमर्होऽसि चाप्रेरितं मे कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २३

सुव्रत उवाच -

इति स्तुवन्तं तं ज्ञात्वा पुराणनिपुणं हरिः । वाचनार्थं पुराणादेः स्वान्तिके समतिष्ठिपत् ।। २४ 

ततः सुन्दरजित्तं च नृपार्हगृहवैभवः । शिल्पे त्वष्टा नृपामात्योऽम्बरीषोपम आर्चयत् ।। २५ 

सुगन्धिना चन्दनेन पौष्पैर्हारैश्च शेखरैः । नानाविधैः सुवसनैः तं पुपूज विभूषणैः ।। २६ 

सहस्रशो हेममुद्रा निधाय पुरतो हरेः । नीराजयामास साकं भार्यापुत्रसनाभिभिः ।। २७ 

ततः प्रणम्य साष्टाङ्गं बद्धाञ्जलिपुटः स तम् । दर्शनीयतमं पश्यन् बभूवानन्दनिर्भृतः ।। २८ 

पश्यंस्तं सहसा प्राप समाधिं स परं नृप ! । तत्रापश्यन्महत्तेजो वर्णिवेषं च तत्र तम् ।। २९ 

ततोऽपश्यत्स गोलोकं तत्र च ब्रह्मतेजसि । मुरलीं वादयन्तं तं श्रीकृष्णं रासमण्डले ।। ३० 

ततस्तमेव भूमानं धाम्नयव्याकृत ऐक्षत । अष्टबाहुं दर्शनीयं शेषपर्यङ्कशायिनम् ।। ३१ 

अमृताख्ये च तं धाम्नि महापुरुषरूपिणम् । निरन्नश्वेतमुक्तानां निकरैरुपसेवितम् ।। ३२ 

विष्णुं वैकुण्ठलोके च रमया सेवितं ततः । तं चैक्षत क्षीरनिधौ योगेशं शेषशायिनम् ।। ३३ 

यज्ञानारायणं चाग्नौ स्रुक्स्रुवाद्युपलक्षितम् । हिरण्मयं च पुरुषम् अर्कबिम्बे तमैक्षत ।। ३४ 

तं चापश्यद्विशालायां नरनारायणं ततः । वर्णिवेषं यथापूर्वं ततस्तं हरिमैक्षत ।। ३५ 

व्युत्थितोऽथेक्षया तस्य प्रभोस्तं सर्वकारणम् । विदित्वा स नमस्कृत्य तुष्टाव परया मुदा ।। ३६

सुन्दरजिदुवाच –

गोलोकेश ! परेश ! कृष्ण ! भगवंस्त्वं कालमायेश्वरः ।
सर्वेषां च नियामकोऽक्षरपरो दिव्याकृतिः स्वप्रभः ।।
सर्वात्मा पुरुषोत्तमोऽसि सकलैश्वर्याभिजुष्टः सदा ।
वन्दे भक्तजनेष्टकल्पतरवे वर्णीन्द्रवेषाय ते ।। ३७ 

भूमाऽव्याकृतघाम्नि चामृतपदे त्वं वै महापूरुषो ।
वैकुण्ठेऽपि च विष्णुरस्यथ पयोम्भोधौ च योगेश्वरः ।।
वह्नौ यज्ञापतिर्हिरण्मयवपुश्चादित्यबिम्बान्तरे ।
मेदिन्यां बदरीवनेऽपि च नरो नारायणो वर्तसे ।। ३८ 

मायाकालयमादिभीतिशमनप्रौढाश्रयः स स्वयं ।
तत्तद्धामसमग्रशक्तयनुचरस्वैश्वर्यवृन्दैः सह ।।
जातो न्राकृतिरत्र वै करुणया कल्याणहेतोर्नृणां ।
तत्तद्दिव्यवपुः समाधिषु नरान् सन्दर्शयन् राजसे ।। ३९ ।।

सुव्रत उवाच -

एवं स्तुत्वा पुनर्नत्वा निजभ्रातृसुतादिभिः । तमार्चिचद्यथावच्च पृथक्पृथगुदारधीः ।। ४० 

उपहारैर्महद्बिस्ते तमभ्यर्च्यातिभावतः । पृथक् पृथक् स्तुवन्ति स्म साक्षाद्दृष्टतदोजसः ।। ४१ 

विरुद्धधर्मखण्डनं विशुद्धबुद्धिमण्डनं सकोपलोभतण्डनं रसस्पृहावकण्डनम् ।
कुसङ्गसङ्गिदण्डनं सदाभिमानिभण्डनं कुवर्त्ममूलकुण्डनं सकाममोहमुण्डनम् ।। ४२ 

सदीश ! विश्वकारणं प्रपन्नजीवतारणं निजान्तरारिमारणं समग्रधर्मधारणम् ।
भवन्तमूर्मिदारणं विकारहेतुवारणं कृपारसप्रसारणं नमामि दुःखहारणम् ।। ४३ 

जय जय धर्मधुरन्धर ! सन्नतकन्धरवर्णिपुरन्दरसेवित ! सुन्दरमन्दिरवास ! सुखाधिपते ! । जय जय लोकविलक्षणबोधविचक्षण ! लक्षितलक्षण ! भक्तसुरक्षण ! पद्मदलेक्षण ! कुम्भिगते ! ।। जय जय निर्मदनन्दन ! शर्मदवन्दन ! नाशितबन्धन ! दुष्कृतरन्धन ! बोधसमिन्धननामतते ! । जय जय सन्मतिजोषण ! कापथरोषण ! सत्पथपूषण ! सज्जनभूषण ! दूषणमुक्त ! सदात्मरते ! ।। ४४ 

जयजय कष्टविभञ्जन ! नित्यनिरञ्जन ! मुक्तसुरञ्जन ! चारुविलोचन ! बद्धविमोचन ! मुक्तपते ! । जयजय जीवदयाकर ! बोधसुधाकर ! योगकलाधर ! भक्तमहादर ! काममनोहर ! भक्तपते ! ।। जयजय मन्दविखेदन ! दम्भविभेदन ! पापविनाशन ! धर्मविकाशन ! कामितदाशन ! भुक्तिपते ! । जयजय सन्ततसङ्गतदिक्पतिसन्नत ! विश्वपवन्दित ! नन्दितपण्डित ! खण्डितसंशय ! मुक्तिपते ! ४५ 

पूर्णेन्दुबिम्बनखमण्डलराजिराजच्छुभ्रांशुकान्तिहृतभक्तहृदन्धकारम् ।
निःश्रेयसैकनिलयं लसदूर्ध्वरेखं पादाम्बुजं तव नमामि हरे ! प्रसीद ।। ४६

सुव्रत उवाच -

इति स्तुत्वा हरिं भक्तया निषेदुस्ते प्रणम्य तम् । भुक्तिं मुक्तिं च यच्छन्तं विना साधनसम्पदम् ।। ४७ 

ततः सर्वेऽपि गृहिणः स्वस्वशक्तयनुसारतः । पूजां विदधिरे तस्य वासोभूषाधनादिभिः ।। ४८ 

पूजां विधाय तन्मूर्तिं पश्यन्तः सकला अपि । भक्ताः प्रपेदिरे सद्यः समाधिं तत्कृपाबलात् ।। ४९ 

तत्र गोलोकमुख्येषु दिव्यधामसु संस्थितम् । तमेव ददृशुः साक्षात् सच्चिदानन्दविग्रहम् ।। ५० 

आनन्दं परमं सर्वे प्राप्य तं परमेश्वरम् । असंशयं च निश्चिक्युः तत्पद्दृढसमाश्रयाः ।। ५१ 

ततो बद्धाञ्जलिपुटा वीक्षमाणास्तदाननम् । सर्वे ते प्रार्थयामासुः भक्तचिन्तामणिं प्रभुम् ।। ५२ 

विभो ! भवाभिधाम्बुधौ धनादिगर्धनभ्रमभ्रमत्कलत्रपुत्रमित्रनक्रचक्रकर्षणे ।
षडन्तरङ्गदुर्हृदुत्तरङ्गपातमज्जने नृदेहनावि खिद्यतस्त्वमेव कर्णधारकः ।। ५३ 

यदीयनाममात्रमुच्चरन्तमुद्बटा भटा यमस्य यान्त्युदस्य दूरतोऽन्तकाल एकदा ।
भवन्तमेव तं मतं सतां च सन्ततं नता वयं भजामहे हरे ! जय त्वमुद्धराधमान् ।। ५४

सुव्रत उवाच -

इति संस्तूय ते भक्ता निजस्वामिनमादरात् । नत्वोपविविशुः सर्वे प्राप्तानन्दभरा नृप ! ।। ५५ 

भक्तैरथार्पितं स्वस्मै वासोभूषाधनादि यत् । विप्रेभ्यस्तत्सर्वमपि हरिः सद्यः प्रदत्तवान् ।। ५६ 

तद्दृा विस्मयं प्रापुः असुरा अपि तद्द्विषः । वशेष्टदेवः कोऽप्येष महानिति च तेऽविदन् ।। ५७ 

ततः प्रातर्हरिर्विप्रांस्त्यागिनश्च सहस्रशः । भोजयामास विप्रेभ्यो ददौ विपुलदक्षिणाः ।। ५८ 

एवं हि पौराः पुरुषोत्तमस्य साक्षात्समीक्षार्चनसेवनैश्च । चक्रुः स्वकीयं सफलं नृजन्म क्षमादयानीरनिधेर्धरेश ! ।। ५९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे रामनवम्युत्सवे सुन्दरजिदादिकृतहरिस्तुतिनिरूपणनामाऽष्टादशोऽध्यायः ।। १८ ।।