एकोनविंशोऽध्यायः

सुव्रत उवाच -

पुरे तत्र त्रयोऽमात्या राज्ञा आसन् द्विजातयः । कुबेरजिज्जगज्जीवो रामचन्द्र इति श्रुताः ।। १ 

सनाभयो महाशाक्ता एतेऽर्जितमहाधनाः । मदोद्धता मानिनश्च हिंस्रयज्ञाप्रियाः खलाः ।। २ 

तत्र ज्येष्ठः सोमयागं कर्तुं सौत्रामणिं तथा । आरेभे भूरिसम्भारान् सम्पाद्य नृपदुर्लभान् ।। ३ 

देशान्तरेभ्यो बहवो ब्राह्मणा यज्ञाकोविदाः । शास्त्रज्ञाश्चागतास्तत्र तेनाहूता बहुश्रुताः ।। ४ 

स च नारायणमुनिं वेदशास्त्रार्थपारगम् । जानन्भूरिप्रतापं च यज्ञामण्डप आह्वयत् ।। ५ 

अनाहूतोऽध्वरं गच्छेत् आहूतः किं पुनस्तदा । इति स्मृतेः स्वयं स्वामी सह शिष्यैस्तमभ्यगात् ।। ६

यथार्हं मानयित्वा तं यजमानः शुभासने । उपवेश्याग्रतस्तस्य निषसाद प्रणम्य च ।। ७ 

देशान्तरीया विद्वांसः तद्देशीयाश्च सर्वशः । नत्वा तं चाग्रतो राजन् निषेदुर्वह्निवर्चसः ।। ८ 

उपविष्टेषु सर्वेषु यथार्हं तत्र संसदि । कुबेरजित्तं प्रणम्य प्रोवाच प्राञ्जलिर्वचः ।। ९ 

स्वामिंस्त्वं वेदशास्त्रार्थपारगोऽसि बृहद्व्रतः । समाप्त्यवधि यज्ञास्य स्थातुमत्र पुरेऽर्हसि ।। १० 

सानुगस्य तवान्नाद्यैः अहं तावच्च सेवनम् । करिष्यामि त्वादृशा हि महायज्ञास्य भूषणम् ।। ११ 

इह हि ब्राह्मणा वर्णिन् ! नानादेशेभ्य आगताः । सन्त्येते वेदशास्त्रज्ञाः पात्रभूताः कुलोद्बवाः ।। १२ 

काश्याः केचिद्द्रविडाश्च महाराष्ट्राश्च केचन । केचिच्च गौडदेशीयाः सन्ति केचिच्च गौर्जराः ।। १३ 

अतस्त्वमपि सद्बुद्धे ! वसात्र स्थिरमानसः । एष एवास्ति सर्वेषामस्माकं हि मनोरथः ।। १४

सुव्रत उवाच -

श्रुत्वेति तस्य वचनं तत्र बद्धानजान् बहून् । वध्यांश्च क्रोशतः पश्यन् दयालुर्हरिरब्रवीत् ।। १५

श्रीनारायणमुनिरुवाच -

शृणु त्वं सानुजो विप्र ! शृण्वन्त्वन्ये च वाडवाः । हितं वदामि सर्वेषां युष्माकं धर्मचारिणाम् ।। १६ 

सज्जनो न सभां गच्छेत् गतश्चेत्प्रवदेदृतम् । अब्रुवन्विब्रुवन्वापि पापी स्यात्तद्ब्रवीम्यृतम् ।। १७ 

साक्षात्पश्वालम्भहीनः सर्वेषामुचितो मखः । ब्राह्मणानां विशेषेण सात्विकानां तथा नृणाम् ।। १८ 

यज्ञाशेषामिषप्राशः सहिंसे हि मखे भवेत् । स नोचितो ब्राह्मणानां धार्मिकाणां द्विजोत्तम ! ।। १९ 

आक्रोशतः पशोर्हिंसा प्रसभं तद्विदारणम् । अशक्यं द्रष्टुमपि वै ब्राह्मणैस्तु दयालुभिः ।। २० 

एते विप्राः पात्रभूता इति वक्षि कुबेरजित् ! । त एते तत्कथं कर्म करिष्यन्त्यस्रपा इव ।। २१ 

तत्कृतौ पात्रतैतेषां ब्राह्मणत्वं च नंक्ष्यति । वृत्तं विना तद्द्वयं तु न स्याद्बूरिश्रुतादिभिः ।। २२ 

अत्रार्थे स्मृतिवाक्यानि विप्र ! हेमाद्रिसूरिणा । सन्त्युद्धृतानि भूरीणि तेषां ते कतिचिद्ब्रुवे ।। २३ 

न जातिर्न कुलं राजन् न स्वाध्यायः श्रुतं न च । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ।। २४ 

किं कुलं वृत्तहीनस्य करिष्यति दुरात्मनः । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ।। २५ 

नैकमेकान्ततो ग्राह्यं पठनं हि विशाम्पते ! । वृत्तमन्विष्यतां तात ! रक्षोभिः किं न पठयते ।। २६ 

बहुना किमधीतेन नटस्येव दुरात्मनः । तेनाधीतं श्रुतं वापि यः क्रियामनुतिष्ठति ।। २७ 

कपालस्थं यथा तोयं श्वदृतौ च यथा पयः । दूष्यं स्यात्स्थानदोषेण वृत्तहीनं तथा श्रुतम् ।। २८ 

तस्माद्विद्धि महाराज ! वृत्तं ब्राह्मणलक्षणम् । चतुर्वेदोऽपि दुर्वृत्तः शूद्रादल्पतरः स्मृतः ।। २९ 

सत्यं दमस्तपो दानमहिंसेन्द्रियनिग्रहः । दृश्यन्ते यत्र राजेन्द्र ! स ब्राह्मण इति स्मृतः ।। ३० 

अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् । स्वदारनिरतो दाता स वै ब्राह्मण उच्यते ।। ३१ 

सत्यं दानं क्षमा शीलमनृशंस्यं दया घृणा । दृश्यन्ते यत्र लोकेऽस्मिंस्तं देवा ब्राह्मणं विदुः ।। ३२ 

तपो धर्मो दमो दानं सत्यं शौचं श्रुतं घृणा । विद्या विनयमस्तेयम् एतद्ब्राह्मणलक्षणम् ।। ३३ 

यागस्तपो दया दानं सत्यं शौचं श्रुतं घृणा । विद्या विज्ञानमास्तिक्यम् एतद्ब्राह्मणलक्षणम् ।। ३४ 

ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।
प्रतिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ।। ३५ 

क्षान्तिर्दान्तिर्दया सत्यं दानं शीलं तपः श्रुतम् । एतदष्टाङ्गमुद्दिष्टं परमं पात्रलक्षणम् ।। ३६ 

न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। ३७ 

इत्यादीनि बहून्येव दयालुत्वेऽग्रजन्मनाम् । वाक्यानि सन्ति विप्रेन्द्र ! सन्तस्तानि च मन्वते ।। ३८ 

यज्ञोऽयं भवता तस्मात् रहितः पशुहिंसया । कर्तव्यस्तेन सर्वेषां श्रेय एव भविष्यति ।। ३९ 

एतादृशाः पात्रविप्रा यत्र स्युस्तत्र वाडव ! । मनसापि हि जीवानां स्याद्धिंसासम्भवः कथम् ।। ४० 

आक्रोशतः पशूनेतान् निबद्धान् पश्यतो मम । भृशं सञ्जायते खेदो मानसे हि दयावशात् ।। ४१ 

अन्नैर्व्रीह्यादिभिर्यज्ञाः पयोदधिघृतादिभिः । रसैश्च क्रियतां तेन तृप्तिं यास्यन्ति देवताः ।। ४२ 

सात्विका देवताः प्रोक्ताः तामसा असुरास्तथा । राजसा मनुजाः शास्त्रे ह्यूर्ध्वाधोमध्यवासिनः ।। ४३ 

मद्यमांसप्रिया दैत्याः तामसत्वाद्बवन्ति च । देवास्तु सात्विका ब्रह्मन्नन्नाज्यादिरसप्रियाः ।। ४४ 

देवानां यजनं मांसैः अनापदि तु नोचितम् । सर्वथाऽन्नाद्यभावे तु कर्तव्यं तैरपि क्वचित् ।। ४५ 

नानान्नरससत्त्वेऽपि युष्माभिरापदं विना । क्रियते हिंस्रयज्ञोऽयं लोकशास्त्रविगर्हितः ।। ४६ 

मोचयित्वा पशूनेतान् हव्यैश्चेत्पायसादिभिः । यूयं करिष्यथ मखं तर्हि स्थास्याम्यहं त्विह ।। ४७

सुव्रत उवाच -

इति श्रुत्वा हरेर्वाक्यं साशङ्कः स द्विजोऽभवत् । केचिच्च सात्विका विप्राः सदित्येव स्म मन्वते ।। ४८ 

जगज्जीवो महामानी तदा काश्यादिभिर्द्विजैः । रजस्तमःप्रकृतिभिः प्रेरितस्तादृशोऽब्रवीत् ।। ४९ 

यज्ञार्थं पशवः सृष्टा इति वै वैदिकी श्रुतिः । यज्ञानन्यत्र ये घ्नन्ति पशूंस्तेऽतोऽसुरा मताः ।। ५० 

या वेदविहिता हिंसा न सा हिंसा मता बुधैः । हिंस्रयज्ञास्ततो वर्णिन् ! कृताः पूर्वैः सहस्रशः ।। ५१ 

पन्थानं वैदिकं प्रत्नं विधातुं कोऽन्यथा क्षमः । वयं देवोक्तरीत्यैव करिष्यामोऽध्वरं किल ।। ५२

सुव्रत उवाच -

इति हिंसारुचेर्वेदतात्पर्यं चाविजानतः । श्रुत्वा तस्य वचः स्वामी पुनस्तद्धितमब्रवीत् ।। ५३

श्रीनारायणमुनिरुवाच -

नहि वेदस्य तात्पर्यं हिंसायां वर्तते द्विज ! । किन्तु रागप्राप्तहिंसा सङ्कोचे सर्वथैव हि ।। ५४ 

राजसानां तामसानां स्वाभाविक्येव वर्तते । प्रवृत्तिर्जीवहिंसायां चोदना नास्ति तत्र वै ।। ५५ 

हिंसायां यदि रागः स्यात् कार्या सा तर्हि तु क्रतौ । इति वेदो वदन् हिंसां सङ्कोचयति वाडव ! ।। ५६ 

निवृत्तावेव तात्पर्यं वर्तते निगमस्य हि । कृतोऽस्ति निर्णयश्चास्य श्रीमद्बागवते शृणु ।। ५७ 

लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्नहि तत्र चोदना ।
व्यवस्थितिस्तेषु विवाहयज्ञासुराग्रहैरासु निवृत्तिरिष्टा ।। ५८ 

परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ।। ५९ 

हिंसापरं ततो वेदं मा जानीहि कदाचन । महाननर्थो भविता ह्यन्यथा तु न संशयः ।। ६० 

पुरा राजोपरिचरो वसुनामाऽभवद्द्विज ! । तं देवा ऋषयश्चापि समपृच्छन्त संशयम् ।। ६१ 

वेदो हिंसापरो नो वा पृष्ट इत्यब्रवीन्नृपः । हिंसापरो वेद इति ततोऽसावपतद्बुवि ।। ६२ 

अधोगतिः सद्य आसीत् अन्तरिक्षचरोऽप्यसौ । कथैषा वायवीयेऽस्ति मात्स्येऽथो भारतादिषु ।। ६३ 

यदि वेदस्य हिंसेष्टा भवेत्तर्हि वसुर्नृपः । तथोक्तिमात्रतः सद्यः पतेत्कथमधो द्विज ! ।। ६४ 

हिंसानिवृत्तितात्पर्यं वेदं वेत्तु ततो भवान् । इत्युक्तः स पुनः कृष्णमाचिक्षेप रुषाज्वलन् ।। ६५ 

यज्ञो समन्त्रं निहता याज्ञिाकैः पशवोऽखिलाः । तिर्यग्योनिविनिर्मुक्ताः प्राप्नुवन्ति दिवं किल ।। ६६ 

हिंसाऽतो यज्ञिाया वर्णिन् ! धर्म एवास्ति निश्चितम् । तामधर्मं ब्रुवन्नैव विद्वत्सदसि शोभसे ।। ६७ 

यज्ञाशेषामिषाद्याशे प्रमाणं भगवद्वचः । यज्ञाशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।। ६८

सुव्रत उवाच -

मांसाशनप्रियस्येत्थं यज्ञादम्भस्य तस्य ताम् । वाचं श्रुत्वाऽब्रवीत् स्वामी ह्यधर्मे धर्ममानिनः ।। ६९

नारायणमुनिरुवाच -

पशुघातो धर्म इति त्वन्मतं न सतां मतम् । फलं धर्मस्य हि सुखं दुःखं पापस्य कर्मणः ।। ७० 

दुःखमेव फलं प्रोक्तं पशुघातस्य कर्मणः । श्रीमद्बागवते विप्र ! नारदेन वदामि तत् ।। ७१ 

प्राचीनबर्हिषं भूपं कर्मस्वासक्तमानसम् । नारदोऽध्यात्मतत्त्वज्ञाः कृपालुः प्रत्यबोधयत् ।। ७२ 

भो भो प्रजापते ! राजन् ! पश्य त्वयाऽध्वरे । संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ।। ७३ 

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ।। ७४ 

तं यज्ञापशवोऽनेन संज्ञाप्ता येऽदयालुना । कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ।। ७५ 

इत्यादि नारदेनोक्तं स निशम्य नराधिपः । सहिंसयज्ञानुत्सृज्य ह्यहिंसं धर्ममाश्रयत् ।। ७६ 

तस्मात्त्वमपि सुज्ञोऽसि विश्रुतो यशसा भुवि । पशुहिंसामृते यज्ञां कर्तुमर्हस्यशेषतः ।। ७७

सुव्रत उवाच -

एवमुक्तेऽपि हरिणा स्वमतं स तु नात्यजत् । सद्यस्तदाऽगात्स्वस्थानं स तन्मदभरं विदन् ।। ७८ 

द्वितीयेऽह्नि ततः स्थातुं धर्म आज्ञाप्य स स्वकान् । निर्ययौ नगरात्स्वामी ते च दूरं तमन्वयुः ।। ७९ 

तान्निवर्त्य निजान्मार्गे जनान्सम्प्रीणयन्निजान् । दिनैः कतिपयैः प्रापद्धमकापुरमीश्वरः ।। ८० 

हरेरुल्लङ्घय वचनं सोऽथ विप्रो निजं मखम् । समारेभे पशूंश्चाहन्मदमानविमूढधीः ।। ८१ 

हरिवाक्यातिक्रमतो वेदस्य च जनाधिप ! । हिंसापरत्वकथनात्तस्याभद्रमभून्महत् ।। ८२ 

राज्ञाः कोपोऽभवत्तस्मिन्सहसैवेश्वरेच्छया । क्रुद्धः स तस्य तं यज्ञामुच्चिच्छेद ससैनिकः ।। ८३ 

शिवावमन्तुर्यज्ञाः प्राग्यथा दक्षप्रजापतेः । उच्छिन्नो वीरभद्रेण तथा तेनैष भूभुजा ।। ८४ 

तस्य वित्तं च यानानि गृहोपकरणानि च । यज्ञापात्राणि पक्वान्नराशीन्सैन्यास्त्वपाहरन् ।। ८५ 

तेऽपि क्रुद्धास्त्रयस्तर्हि सोदरा भूरिमानिनः । युद्धं कुबेरजिन्मुख्याश्चक्रुस्तैः सह सानुगाः ।। ८६ 

सन्ताडयमाना विप्राश्च श्मश्रुलैर्यवनादिभिः । रुदन्त उच्चैः काश्याद्यास्ततश्चक्रुः पलायनम् ।। ८७ 

क्रोशतो द्रवतो भीत्या हृतस्वांश्च द्विजाननु । धावतः सैनिकान् राजा न्यषेधत्कालसन्निभान् ।। ८८ 

तस्मिन् युद्धे शस्त्रपाणीं स्त्रींस्तानरुणलोचनान् । जघ्नू राजभटाः क्रूरा घ्नतः स्वानसिपाणयः । ८९ 

हतास्त्रयोऽपि ते तत्र भक्ष्यन्ते स्मामिषाशिभिः । कङ्कगृध्रादिभिः सद्यः ससुताश्च सहानुगाः ।। ९० 

हाहाकारो महानासीत् पुरे तस्मिंस्तु सर्वतः । हरिवाक्यातिक्रमस्य फलं तद्विविदुर्जनाः ।। ९१ 

उद्धोषः सर्वदेशेषु बभूव च ततो नृप ! । देवार्था जीवहिंसापि सर्वोच्छेदकरीति ह ।। ९२

तत आरभ्य धरणौ धार्मिकाः पुरुषा नृप ! । तत्यजुर्जीवहिंसां च मद्यमांसाशनं तथा ।। ९३ 

प्रताप इत्थं प्रथितो धरायां नारायणस्याऽऽसुरकर्महर्तुः । धर्मः सभार्यः ससुतश्च तेन प्रमोदमापातितरां प्रपुष्यन् ।। ९४

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे अहिंसाधर्मस्थापननामैकोनविंशोऽध्यायः ।। १९ ।।